A 336-4 Māghamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/4
Title: Māghamāhātmya
Dimensions: 27 x 15 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5839
Remarks:
Reel No. A 336-4 Inventory No. 97256
Reel No.: A 336/4
Title Māghamāhātmya
Remarks assigned to the Vāyupurāṇa
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, worm eaten
Size 27.0 x 15.0 cm
Folios 70
Lines per Folio 12
Foliation figures in the upper left and lower right–hand margins of verso, beneath the Title: Mā. Ma. and Vā. Pu. is in upper right hand margins of verso
Place of Deposit NAK
Accession No. 5/5839
Manuscript Features
Available folios 62–131,
index of Ślokās available according to adhyāya 131v
Excerpts
Beginning
–bhṛt ||
śṛṇoti ca yadā brahmā tadā jivaḥ śṛṇoti ca || 100 ||
yadaiva spṛśate(2) kiṃcit tadā yaṃ spṛśate janaḥ ||
kim atra bahunoktena nākṛtaṃ kriyate janaiḥ || 1 ||
(3)evaṃ kartarideveśe kartāham iti manyate ||
tena saṃsmarate jīvo duḥkhī janmasu ja(4)nmasu || 102 ||
evaṃ vidvān vinītaḥ san nispṛhaś ca phaleṣu ca ||
anudhyāyan sadā(5) viṣṇoḥ svātaṃtryaṃ sarvakartṛtāṃ || 103 || (fol. 62r1–5)
End
rogārtto mucyate rogāj jayārthī jayam āpnuyāt ||
(7)dharmārthī prāpnuyār(!) dharma bhogārthī bhogam āpnuyāt || 61 ||
kim atra bahunokte(8)na mokṣārthī mokṣam āpnuyāt ||
iti śrutvā śaunakādyāḥ māghamātmyam utta(9)maṃ || 62 ||
saṃtoṣam atulaṃ proyu (!) vismayāt phullalocanāḥ ||
sūtaṃ purāṇīkaṃ (!) te(10) tu pūjāyāmāsur aṃjasā || 63 || (fol. 131r6–10)
Colophon
iti śrīvāyupurāṇe māghamāhātmye brahmānāradasaṃvāde (!) triṃśodhyāyaḥ || 30 || || anena prīyatāṃ devo bhagavān Iṃdirāpatiḥ ||
śrīvāsudeva (!) pūrveṣāṃ asmākaṃ kuladaivataṃ || 1 || ❁ || ❁ || ||(fol. 131r10–11)
Microfilm Details
Reel No. A 336/4
Date of Filming 30-04-1972
Exposures 72
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 22-04-2004
Bibliography